B 195-15 Mahāpāśupatāstrabalividhi
Manuscript culture infobox
Filmed in: B 195/15
Title: Mahāpāśupatāstrabalividhi
Dimensions: 28 x 7.5 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2255
Remarks:
Reel No. B 0195/15
Inventory No. 33309
Title Mahāpāśupatāstrabalividhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State complete
Size 28.0 x 7.5 cm
Binding Hole(s)
Folios13
Lines per Page 6
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/2255
Manuscript Features
Excerpts
Beginning
oṃ jūṃ śrīkaṇṭhāya namaḥ || ||
īśānadale || oṃ jūṃ oṃ jñāna 2 śada 2 suṣma 2 śivasarvvada oṃ śivāya namo namaḥ ||
oṃ jūṃ prakṛtitattvāya namaḥ || ||
rudraśāntijapaṃ nityaṃ sarvvapāpauḥ pramucyitaḥ(!) ||
upadraveṣu sarvveṣu sarvvāmprātaṣu(!) khaṇmuṣa (!) ||
mucyate nātra saṃdeho satyaṃ satyaṃ śikhidhvaja |
sthāpanārccanakarmmādi dīkṣācārabhyayā budhaḥ ||
paścāt na kurute sākṣād iṣyaputrair vipadyate | (exp. 2t1–4)
End
oṃ hāhāhāhūhūkṣaḥ narasiṃhāstrāya phaṭ 20 || oṃ prakaḥ redhā 3 khu oṃ picchikāstrāya phaṭ 20 || oṃ haṃsāstrāya phaṭ oṃ
cchaka 2 phaṭ || oṃ namo bhagavate piṭhitasirddhāya(!) mahāpāśupatāstrāya namo namaḥ || brahmāstrāya chagalāstrāya
rūpāstrāya sarvvaduṣṭānāṃ nipātaya 2 garbhāna (!) pātaya devāsynāṃ (!) matyānāṃ (!) samayasthitānāṃ bhasma kuru
2 phaṭ svāhā || bhaktāpuryā dvipadamahābalideśobhyānasarvvāduritaprasāt svatha idaṃ rudrayāgārccanaviddhi(!)
sarvvasusānti kuru 2 hūṃ hūṃ hūṃ phaṭ kṣamasva varado mama svāhāḥ (!) || || (exp. 14t5–14b3)
Colophon
iti mahāpāśupatāstrabali (!) samāptaḥ || || || (exp. 14b4)
Microfilm Details
Reel No. B 0195/15
Date of Filming not indicated
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 02-05-2012
Bibliography