B 195-15 Mahāpāśupatāstrabalividhi

Manuscript culture infobox

Filmed in: B 195/15
Title: Mahāpāśupatāstrabalividhi
Dimensions: 28 x 7.5 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2255
Remarks:


Reel No. B 0195/15

Inventory No. 33309

Title Mahāpāśupatāstrabalividhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 28.0 x 7.5 cm

Binding Hole(s)

Folios13

Lines per Page 6

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2255

Manuscript Features

Excerpts

Beginning

oṃ jūṃ śrīkaṇṭhāya namaḥ || ||


īśānadale || oṃ jūṃ oṃ jñāna 2 śada 2 suṣma 2 śivasarvvada oṃ śivāya namo namaḥ ||


oṃ jūṃ prakṛtitattvāya namaḥ || ||


rudraśāntijapaṃ nityaṃ sarvvapāpauḥ pramucyitaḥ(!) ||


upadraveṣu sarvveṣu sarvvāmprātaṣu(!) khaṇmuṣa (!) ||


mucyate nātra saṃdeho satyaṃ satyaṃ śikhidhvaja |


sthāpanārccanakarmmādi dīkṣācārabhyayā budhaḥ ||


paścāt na kurute sākṣād iṣyaputrair vipadyate | (exp. 2t1–4)


End

oṃ hāhāhāhūhūkṣaḥ narasiṃhāstrāya phaṭ 20 || oṃ prakaḥ redhā 3 khu oṃ picchikāstrāya phaṭ 20 || oṃ haṃsāstrāya phaṭ oṃ

cchaka 2 phaṭ || oṃ namo bhagavate piṭhitasirddhāya(!) mahāpāśupatāstrāya namo namaḥ || brahmāstrāya chagalāstrāya

rūpāstrāya sarvvaduṣṭānāṃ nipātaya 2 garbhāna (!) pātaya devāsynāṃ (!) matyānāṃ (!) samayasthitānāṃ bhasma kuru

2 phaṭ svāhā || bhaktāpuryā dvipadamahābalideśobhyānasarvvāduritaprasāt svatha idaṃ rudrayāgārccanaviddhi(!)

sarvvasusānti kuru 2 hūṃ hūṃ hūṃ phaṭ kṣamasva varado mama svāhāḥ (!) || || (exp. 14t5–14b3)


Colophon

iti mahāpāśupatāstrabali (!) samāptaḥ || || || (exp. 14b4)


Microfilm Details

Reel No. B 0195/15

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-05-2012

Bibliography